gequbao.com

找歌就用歌曲宝

cover

心经 (梵唱印度版) - 新韵传音

心经 (梵唱印度版)-新韵传音.mp3
[00:01.100]प्रज्ञापारमिताहॄदय सूत्रं-prajñāpāramit...
[00:01.100]प्रज्ञापारमिताहॄदय सूत्रं-prajñāpāramitāhṝdaya sūtraṁ
[00:53.299]Āryā valokiteśvara bodhisattva
[00:58.967]gaṃbhīrām prajñā-pāramitā-caryāṃ caramāṇo,
[01:04.767]Vya-valokayati sma pañca skandhās a-sattāś ca svabhāva-śūnyān paśyati sma
[01:16.182]Iha-śāriputra,rūpaṃ śūnyaṃ,śūnyata iva rūpaṃ.
[01:23.836]rūpān na pṛthak śūnyatā.śūnya tāyā na pṛthag sā rūpaṃ,
[01:31.438]yad rūpaṁ sā śūnyatā,yā śūnyatā sa rūpam
[01:38.103]evam eva vedānā-saṁjñā-saṁskāra-vijñānāni
[01:45.730]Iha-Sāriputra sarva-dharmā śūnyatā-lakṣaṇā
[01:52.466]anutpannā aniruddhā,amalā avimalā,anonā aparipūrṇāḥ.
[02:01.896]tasmāc cāriputra śūnyatāyāṁ na rūpaṁ
[02:07.190]na vedanā,na saṃjñā,na saṃskārā,na vijñānāṃ,
[02:15.271]na cakṣuḥ-śrotra-ghrāṇa-jihvā-kāya-manāṃsī,
[02:20.548]na rūpa śabda gandha rasa spraṣṭavya dharmāḥ.
[02:26.739]na cakṣur-dhātur yāvan na mano vijñāna-dhātuḥ
[02:33.374]na vidyā nāvidyā na vidyākṣayo
[02:37.188]yāvan na jarāmaraṇaṃ na jarāmaraṇa kṣayo.
[02:42.909]na duḥkha-samudaya-nirodha-mārgā
[02:47.689]na jñānaṁ na prāptiḥ na abhi-samaya.
[02:51.501]Tasmān na aprāptitvā bodhisattvāṇāṃ
[02:55.264]prajñā-pāramitām āśritya Viharaty a-cittāvaraṇaḥ
[03:01.482]cittāvaraṇa nā stitvād atrasto
[03:05.792]vi-paryāsā ati-krānta niṣṭha nirvāṇaṃ
[03:12.427]Tryadhva-vyavasthitā sarva-buddhā
[03:17.129]prajñā-pāramitām āśritya ānuttarāṃ
[03:21.021]samyak-sam bodhim abhi-saṃbuddhāḥ
[03:26.716]Tasmāj jñātavyaṃ prajñā-pāramitā
[03:31.496]mahā-mantra,maha-vidyā-mantra,
[03:35.362]anuttara-mantra,asama-samati-mantra
[03:41.005]Sarva duḥkha pra-śamanaḥ
[03:44.819]satyam amithyatvāt.
[03:48.659]Prajña-pāramitām ukto mantraḥ,
[03:52.473]Tadyathā:
[03:54.380]gate gate pāra-gate pārasaṃ-gate bodhi svāhā.
[04:34.425]
[04:34.425]Āryā valokiteśvara bodhisattva
[04:40.042]gaṃbhīrām prajñā-pāramitā-caryāṃ caramāṇo,
[04:45.867]Vya-valokayati sma pañca skandhās a-sattāś ca svabhāva-śūnyān paśyati sma
[04:57.256]Iha-śāriputra,rūpaṃ śūnyaṃ,śūnyata iva rūpaṃ.
[05:04.962]rūpān na pṛthak śūnyatā.śūnya tāyā na pṛthag sā rūpaṃ,
[05:12.486]yad rūpaṁ sā śūnyatā,yā śūnyatā sa rūpam
[05:19.173]evam eva vedānā-saṁjñā-saṁskāra-vijñānāni
[05:26.827]Iha-Sāriputra sarva-dharmā śūnyatā-lakṣaṇā
[05:33.514]anutpannā aniruddhā,amalā avimalā,anonā aparipūrṇāḥ.
[05:43.023]tasmāc cāriputra śūnyatāyāṁ na rūpaṁ
[05:48.247]na vedanā,na saṃjñā,na saṃskārā,na vijñānāṃ,
[05:56.345]na cakṣuḥ-śrotra-ghrāṇa-jihvā-kāya-manāṃsī,
[06:01.727]na rūpa śabda gandha rasa spraṣṭavya dharmāḥ.
[06:07.787]na cakṣur-dhātur yāvan na mano vijñāna-dhātuḥ
[06:14.448]na vidyā nāvidyā na vidyākṣayo
[06:18.288]yāvan na jarāmaraṇaṃ na jarāmaraṇa kṣayo.
[06:23.957]na duḥkha-samudaya-nirodha-mārgā
[06:28.763]na jñānaṁ na prāptiḥ na abhi-samaya.
[06:32.551]Tasmān na aprāptitvā bodhisattvāṇāṃ
[06:36.339]prajñā-pāramitām āśritya Viharaty a-cittāvaraṇaḥ
[06:42.530]cittāvaraṇa nā stitvād atrasto
[06:46.892]vi-paryāsā ati-krānta niṣṭha nirvāṇaṃ
[06:53.501]Tryadhva-vyavasthitā sarva-buddhā
[06:58.229]prajñā-pāramitām āśritya ānuttarāṃ
[07:02.096]samyak-sam bodhim abhi-saṃbuddhāḥ
[07:07.790]Tasmāj jñātavyaṃ prajñā-pāramitā
[07:12.597]mahā-mantra,maha-vidyā-mantra,
[07:16.358]anuttara-mantra,asama-samati-mantra
[07:22.053]Sarva duḥkha pra-śamanaḥ
[07:25.893]satyam amithyatvāt.
[07:29.710]Prajña-pāramitām ukto mantraḥ,
[07:33.521]Tadyathā:
[07:35.454]gate gate pāra-gate pārasaṃ-gate bodhi svāhā.
展开